Declension table of ?paṭāka

Deva

MasculineSingularDualPlural
Nominativepaṭākaḥ paṭākau paṭākāḥ
Vocativepaṭāka paṭākau paṭākāḥ
Accusativepaṭākam paṭākau paṭākān
Instrumentalpaṭākena paṭākābhyām paṭākaiḥ paṭākebhiḥ
Dativepaṭākāya paṭākābhyām paṭākebhyaḥ
Ablativepaṭākāt paṭākābhyām paṭākebhyaḥ
Genitivepaṭākasya paṭākayoḥ paṭākānām
Locativepaṭāke paṭākayoḥ paṭākeṣu

Compound paṭāka -

Adverb -paṭākam -paṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria