Declension table of ?paṭākṣepa

Deva

MasculineSingularDualPlural
Nominativepaṭākṣepaḥ paṭākṣepau paṭākṣepāḥ
Vocativepaṭākṣepa paṭākṣepau paṭākṣepāḥ
Accusativepaṭākṣepam paṭākṣepau paṭākṣepān
Instrumentalpaṭākṣepeṇa paṭākṣepābhyām paṭākṣepaiḥ paṭākṣepebhiḥ
Dativepaṭākṣepāya paṭākṣepābhyām paṭākṣepebhyaḥ
Ablativepaṭākṣepāt paṭākṣepābhyām paṭākṣepebhyaḥ
Genitivepaṭākṣepasya paṭākṣepayoḥ paṭākṣepāṇām
Locativepaṭākṣepe paṭākṣepayoḥ paṭākṣepeṣu

Compound paṭākṣepa -

Adverb -paṭākṣepam -paṭākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria