Declension table of ?paṭṭubhaṭṭa

Deva

MasculineSingularDualPlural
Nominativepaṭṭubhaṭṭaḥ paṭṭubhaṭṭau paṭṭubhaṭṭāḥ
Vocativepaṭṭubhaṭṭa paṭṭubhaṭṭau paṭṭubhaṭṭāḥ
Accusativepaṭṭubhaṭṭam paṭṭubhaṭṭau paṭṭubhaṭṭān
Instrumentalpaṭṭubhaṭṭena paṭṭubhaṭṭābhyām paṭṭubhaṭṭaiḥ paṭṭubhaṭṭebhiḥ
Dativepaṭṭubhaṭṭāya paṭṭubhaṭṭābhyām paṭṭubhaṭṭebhyaḥ
Ablativepaṭṭubhaṭṭāt paṭṭubhaṭṭābhyām paṭṭubhaṭṭebhyaḥ
Genitivepaṭṭubhaṭṭasya paṭṭubhaṭṭayoḥ paṭṭubhaṭṭānām
Locativepaṭṭubhaṭṭe paṭṭubhaṭṭayoḥ paṭṭubhaṭṭeṣu

Compound paṭṭubhaṭṭa -

Adverb -paṭṭubhaṭṭam -paṭṭubhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria