Declension table of ?paṭṭopadhāna

Deva

NeuterSingularDualPlural
Nominativepaṭṭopadhānam paṭṭopadhāne paṭṭopadhānāni
Vocativepaṭṭopadhāna paṭṭopadhāne paṭṭopadhānāni
Accusativepaṭṭopadhānam paṭṭopadhāne paṭṭopadhānāni
Instrumentalpaṭṭopadhānena paṭṭopadhānābhyām paṭṭopadhānaiḥ
Dativepaṭṭopadhānāya paṭṭopadhānābhyām paṭṭopadhānebhyaḥ
Ablativepaṭṭopadhānāt paṭṭopadhānābhyām paṭṭopadhānebhyaḥ
Genitivepaṭṭopadhānasya paṭṭopadhānayoḥ paṭṭopadhānānām
Locativepaṭṭopadhāne paṭṭopadhānayoḥ paṭṭopadhāneṣu

Compound paṭṭopadhāna -

Adverb -paṭṭopadhānam -paṭṭopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria