Declension table of ?paṭṭila

Deva

MasculineSingularDualPlural
Nominativepaṭṭilaḥ paṭṭilau paṭṭilāḥ
Vocativepaṭṭila paṭṭilau paṭṭilāḥ
Accusativepaṭṭilam paṭṭilau paṭṭilān
Instrumentalpaṭṭilena paṭṭilābhyām paṭṭilaiḥ paṭṭilebhiḥ
Dativepaṭṭilāya paṭṭilābhyām paṭṭilebhyaḥ
Ablativepaṭṭilāt paṭṭilābhyām paṭṭilebhyaḥ
Genitivepaṭṭilasya paṭṭilayoḥ paṭṭilānām
Locativepaṭṭile paṭṭilayoḥ paṭṭileṣu

Compound paṭṭila -

Adverb -paṭṭilam -paṭṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria