Declension table of ?paṭṭikāvāyaka

Deva

MasculineSingularDualPlural
Nominativepaṭṭikāvāyakaḥ paṭṭikāvāyakau paṭṭikāvāyakāḥ
Vocativepaṭṭikāvāyaka paṭṭikāvāyakau paṭṭikāvāyakāḥ
Accusativepaṭṭikāvāyakam paṭṭikāvāyakau paṭṭikāvāyakān
Instrumentalpaṭṭikāvāyakena paṭṭikāvāyakābhyām paṭṭikāvāyakaiḥ paṭṭikāvāyakebhiḥ
Dativepaṭṭikāvāyakāya paṭṭikāvāyakābhyām paṭṭikāvāyakebhyaḥ
Ablativepaṭṭikāvāyakāt paṭṭikāvāyakābhyām paṭṭikāvāyakebhyaḥ
Genitivepaṭṭikāvāyakasya paṭṭikāvāyakayoḥ paṭṭikāvāyakānām
Locativepaṭṭikāvāyake paṭṭikāvāyakayoḥ paṭṭikāvāyakeṣu

Compound paṭṭikāvāyaka -

Adverb -paṭṭikāvāyakam -paṭṭikāvāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria