Declension table of ?paṭṭikākhya

Deva

MasculineSingularDualPlural
Nominativepaṭṭikākhyaḥ paṭṭikākhyau paṭṭikākhyāḥ
Vocativepaṭṭikākhya paṭṭikākhyau paṭṭikākhyāḥ
Accusativepaṭṭikākhyam paṭṭikākhyau paṭṭikākhyān
Instrumentalpaṭṭikākhyena paṭṭikākhyābhyām paṭṭikākhyaiḥ paṭṭikākhyebhiḥ
Dativepaṭṭikākhyāya paṭṭikākhyābhyām paṭṭikākhyebhyaḥ
Ablativepaṭṭikākhyāt paṭṭikākhyābhyām paṭṭikākhyebhyaḥ
Genitivepaṭṭikākhyasya paṭṭikākhyayoḥ paṭṭikākhyānām
Locativepaṭṭikākhye paṭṭikākhyayoḥ paṭṭikākhyeṣu

Compound paṭṭikākhya -

Adverb -paṭṭikākhyam -paṭṭikākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria