Declension table of ?paṭṭaśāka

Deva

NeuterSingularDualPlural
Nominativepaṭṭaśākam paṭṭaśāke paṭṭaśākāni
Vocativepaṭṭaśāka paṭṭaśāke paṭṭaśākāni
Accusativepaṭṭaśākam paṭṭaśāke paṭṭaśākāni
Instrumentalpaṭṭaśākena paṭṭaśākābhyām paṭṭaśākaiḥ
Dativepaṭṭaśākāya paṭṭaśākābhyām paṭṭaśākebhyaḥ
Ablativepaṭṭaśākāt paṭṭaśākābhyām paṭṭaśākebhyaḥ
Genitivepaṭṭaśākasya paṭṭaśākayoḥ paṭṭaśākānām
Locativepaṭṭaśāke paṭṭaśākayoḥ paṭṭaśākeṣu

Compound paṭṭaśāka -

Adverb -paṭṭaśākam -paṭṭaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria