Declension table of ?paṭṭatalpa

Deva

MasculineSingularDualPlural
Nominativepaṭṭatalpaḥ paṭṭatalpau paṭṭatalpāḥ
Vocativepaṭṭatalpa paṭṭatalpau paṭṭatalpāḥ
Accusativepaṭṭatalpam paṭṭatalpau paṭṭatalpān
Instrumentalpaṭṭatalpena paṭṭatalpābhyām paṭṭatalpaiḥ paṭṭatalpebhiḥ
Dativepaṭṭatalpāya paṭṭatalpābhyām paṭṭatalpebhyaḥ
Ablativepaṭṭatalpāt paṭṭatalpābhyām paṭṭatalpebhyaḥ
Genitivepaṭṭatalpasya paṭṭatalpayoḥ paṭṭatalpānām
Locativepaṭṭatalpe paṭṭatalpayoḥ paṭṭatalpeṣu

Compound paṭṭatalpa -

Adverb -paṭṭatalpam -paṭṭatalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria