Declension table of ?paṭṭarāga

Deva

MasculineSingularDualPlural
Nominativepaṭṭarāgaḥ paṭṭarāgau paṭṭarāgāḥ
Vocativepaṭṭarāga paṭṭarāgau paṭṭarāgāḥ
Accusativepaṭṭarāgam paṭṭarāgau paṭṭarāgān
Instrumentalpaṭṭarāgeṇa paṭṭarāgābhyām paṭṭarāgaiḥ paṭṭarāgebhiḥ
Dativepaṭṭarāgāya paṭṭarāgābhyām paṭṭarāgebhyaḥ
Ablativepaṭṭarāgāt paṭṭarāgābhyām paṭṭarāgebhyaḥ
Genitivepaṭṭarāgasya paṭṭarāgayoḥ paṭṭarāgāṇām
Locativepaṭṭarāge paṭṭarāgayoḥ paṭṭarāgeṣu

Compound paṭṭarāga -

Adverb -paṭṭarāgam -paṭṭarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria