Declension table of ?paṭṭamahiṣī

Deva

FeminineSingularDualPlural
Nominativepaṭṭamahiṣī paṭṭamahiṣyau paṭṭamahiṣyaḥ
Vocativepaṭṭamahiṣi paṭṭamahiṣyau paṭṭamahiṣyaḥ
Accusativepaṭṭamahiṣīm paṭṭamahiṣyau paṭṭamahiṣīḥ
Instrumentalpaṭṭamahiṣyā paṭṭamahiṣībhyām paṭṭamahiṣībhiḥ
Dativepaṭṭamahiṣyai paṭṭamahiṣībhyām paṭṭamahiṣībhyaḥ
Ablativepaṭṭamahiṣyāḥ paṭṭamahiṣībhyām paṭṭamahiṣībhyaḥ
Genitivepaṭṭamahiṣyāḥ paṭṭamahiṣyoḥ paṭṭamahiṣīṇām
Locativepaṭṭamahiṣyām paṭṭamahiṣyoḥ paṭṭamahiṣīṣu

Compound paṭṭamahiṣi - paṭṭamahiṣī -

Adverb -paṭṭamahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria