Declension table of ?paṭṭābhirāma

Deva

MasculineSingularDualPlural
Nominativepaṭṭābhirāmaḥ paṭṭābhirāmau paṭṭābhirāmāḥ
Vocativepaṭṭābhirāma paṭṭābhirāmau paṭṭābhirāmāḥ
Accusativepaṭṭābhirāmam paṭṭābhirāmau paṭṭābhirāmān
Instrumentalpaṭṭābhirāmeṇa paṭṭābhirāmābhyām paṭṭābhirāmaiḥ paṭṭābhirāmebhiḥ
Dativepaṭṭābhirāmāya paṭṭābhirāmābhyām paṭṭābhirāmebhyaḥ
Ablativepaṭṭābhirāmāt paṭṭābhirāmābhyām paṭṭābhirāmebhyaḥ
Genitivepaṭṭābhirāmasya paṭṭābhirāmayoḥ paṭṭābhirāmāṇām
Locativepaṭṭābhirāme paṭṭābhirāmayoḥ paṭṭābhirāmeṣu

Compound paṭṭābhirāma -

Adverb -paṭṭābhirāmam -paṭṭābhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria