Declension table of ?paṇyavikrayin

Deva

MasculineSingularDualPlural
Nominativepaṇyavikrayī paṇyavikrayiṇau paṇyavikrayiṇaḥ
Vocativepaṇyavikrayin paṇyavikrayiṇau paṇyavikrayiṇaḥ
Accusativepaṇyavikrayiṇam paṇyavikrayiṇau paṇyavikrayiṇaḥ
Instrumentalpaṇyavikrayiṇā paṇyavikrayibhyām paṇyavikrayibhiḥ
Dativepaṇyavikrayiṇe paṇyavikrayibhyām paṇyavikrayibhyaḥ
Ablativepaṇyavikrayiṇaḥ paṇyavikrayibhyām paṇyavikrayibhyaḥ
Genitivepaṇyavikrayiṇaḥ paṇyavikrayiṇoḥ paṇyavikrayiṇām
Locativepaṇyavikrayiṇi paṇyavikrayiṇoḥ paṇyavikrayiṣu

Compound paṇyavikrayi -

Adverb -paṇyavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria