Declension table of ?paṇyavikraya

Deva

MasculineSingularDualPlural
Nominativepaṇyavikrayaḥ paṇyavikrayau paṇyavikrayāḥ
Vocativepaṇyavikraya paṇyavikrayau paṇyavikrayāḥ
Accusativepaṇyavikrayam paṇyavikrayau paṇyavikrayān
Instrumentalpaṇyavikrayeṇa paṇyavikrayābhyām paṇyavikrayaiḥ paṇyavikrayebhiḥ
Dativepaṇyavikrayāya paṇyavikrayābhyām paṇyavikrayebhyaḥ
Ablativepaṇyavikrayāt paṇyavikrayābhyām paṇyavikrayebhyaḥ
Genitivepaṇyavikrayasya paṇyavikrayayoḥ paṇyavikrayāṇām
Locativepaṇyavikraye paṇyavikrayayoḥ paṇyavikrayeṣu

Compound paṇyavikraya -

Adverb -paṇyavikrayam -paṇyavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria