Declension table of ?paṇyavatā

Deva

FeminineSingularDualPlural
Nominativepaṇyavatā paṇyavate paṇyavatāḥ
Vocativepaṇyavate paṇyavate paṇyavatāḥ
Accusativepaṇyavatām paṇyavate paṇyavatāḥ
Instrumentalpaṇyavatayā paṇyavatābhyām paṇyavatābhiḥ
Dativepaṇyavatāyai paṇyavatābhyām paṇyavatābhyaḥ
Ablativepaṇyavatāyāḥ paṇyavatābhyām paṇyavatābhyaḥ
Genitivepaṇyavatāyāḥ paṇyavatayoḥ paṇyavatānām
Locativepaṇyavatāyām paṇyavatayoḥ paṇyavatāsu

Adverb -paṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria