Declension table of ?paṇyapatitva

Deva

NeuterSingularDualPlural
Nominativepaṇyapatitvam paṇyapatitve paṇyapatitvāni
Vocativepaṇyapatitva paṇyapatitve paṇyapatitvāni
Accusativepaṇyapatitvam paṇyapatitve paṇyapatitvāni
Instrumentalpaṇyapatitvena paṇyapatitvābhyām paṇyapatitvaiḥ
Dativepaṇyapatitvāya paṇyapatitvābhyām paṇyapatitvebhyaḥ
Ablativepaṇyapatitvāt paṇyapatitvābhyām paṇyapatitvebhyaḥ
Genitivepaṇyapatitvasya paṇyapatitvayoḥ paṇyapatitvānām
Locativepaṇyapatitve paṇyapatitvayoḥ paṇyapatitveṣu

Compound paṇyapatitva -

Adverb -paṇyapatitvam -paṇyapatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria