Declension table of ?paṇyapariṇītā

Deva

FeminineSingularDualPlural
Nominativepaṇyapariṇītā paṇyapariṇīte paṇyapariṇītāḥ
Vocativepaṇyapariṇīte paṇyapariṇīte paṇyapariṇītāḥ
Accusativepaṇyapariṇītām paṇyapariṇīte paṇyapariṇītāḥ
Instrumentalpaṇyapariṇītayā paṇyapariṇītābhyām paṇyapariṇītābhiḥ
Dativepaṇyapariṇītāyai paṇyapariṇītābhyām paṇyapariṇītābhyaḥ
Ablativepaṇyapariṇītāyāḥ paṇyapariṇītābhyām paṇyapariṇītābhyaḥ
Genitivepaṇyapariṇītāyāḥ paṇyapariṇītayoḥ paṇyapariṇītānām
Locativepaṇyapariṇītāyām paṇyapariṇītayoḥ paṇyapariṇītāsu

Adverb -paṇyapariṇītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria