Declension table of ?paṇyadāsī

Deva

FeminineSingularDualPlural
Nominativepaṇyadāsī paṇyadāsyau paṇyadāsyaḥ
Vocativepaṇyadāsi paṇyadāsyau paṇyadāsyaḥ
Accusativepaṇyadāsīm paṇyadāsyau paṇyadāsīḥ
Instrumentalpaṇyadāsyā paṇyadāsībhyām paṇyadāsībhiḥ
Dativepaṇyadāsyai paṇyadāsībhyām paṇyadāsībhyaḥ
Ablativepaṇyadāsyāḥ paṇyadāsībhyām paṇyadāsībhyaḥ
Genitivepaṇyadāsyāḥ paṇyadāsyoḥ paṇyadāsīnām
Locativepaṇyadāsyām paṇyadāsyoḥ paṇyadāsīṣu

Compound paṇyadāsi - paṇyadāsī -

Adverb -paṇyadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria