Declension table of ?paṇyāndhā

Deva

FeminineSingularDualPlural
Nominativepaṇyāndhā paṇyāndhe paṇyāndhāḥ
Vocativepaṇyāndhe paṇyāndhe paṇyāndhāḥ
Accusativepaṇyāndhām paṇyāndhe paṇyāndhāḥ
Instrumentalpaṇyāndhayā paṇyāndhābhyām paṇyāndhābhiḥ
Dativepaṇyāndhāyai paṇyāndhābhyām paṇyāndhābhyaḥ
Ablativepaṇyāndhāyāḥ paṇyāndhābhyām paṇyāndhābhyaḥ
Genitivepaṇyāndhāyāḥ paṇyāndhayoḥ paṇyāndhānām
Locativepaṇyāndhāyām paṇyāndhayoḥ paṇyāndhāsu

Adverb -paṇyāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria