Declension table of ?paṇabandhana

Deva

NeuterSingularDualPlural
Nominativepaṇabandhanam paṇabandhane paṇabandhanāni
Vocativepaṇabandhana paṇabandhane paṇabandhanāni
Accusativepaṇabandhanam paṇabandhane paṇabandhanāni
Instrumentalpaṇabandhanena paṇabandhanābhyām paṇabandhanaiḥ
Dativepaṇabandhanāya paṇabandhanābhyām paṇabandhanebhyaḥ
Ablativepaṇabandhanāt paṇabandhanābhyām paṇabandhanebhyaḥ
Genitivepaṇabandhanasya paṇabandhanayoḥ paṇabandhanānām
Locativepaṇabandhane paṇabandhanayoḥ paṇabandhaneṣu

Compound paṇabandhana -

Adverb -paṇabandhanam -paṇabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria