Declension table of ?paṇāyita

Deva

MasculineSingularDualPlural
Nominativepaṇāyitaḥ paṇāyitau paṇāyitāḥ
Vocativepaṇāyita paṇāyitau paṇāyitāḥ
Accusativepaṇāyitam paṇāyitau paṇāyitān
Instrumentalpaṇāyitena paṇāyitābhyām paṇāyitaiḥ paṇāyitebhiḥ
Dativepaṇāyitāya paṇāyitābhyām paṇāyitebhyaḥ
Ablativepaṇāyitāt paṇāyitābhyām paṇāyitebhyaḥ
Genitivepaṇāyitasya paṇāyitayoḥ paṇāyitānām
Locativepaṇāyite paṇāyitayoḥ paṇāyiteṣu

Compound paṇāyita -

Adverb -paṇāyitam -paṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria