Declension table of ?paṇārpaṇa

Deva

NeuterSingularDualPlural
Nominativepaṇārpaṇam paṇārpaṇe paṇārpaṇāni
Vocativepaṇārpaṇa paṇārpaṇe paṇārpaṇāni
Accusativepaṇārpaṇam paṇārpaṇe paṇārpaṇāni
Instrumentalpaṇārpaṇena paṇārpaṇābhyām paṇārpaṇaiḥ
Dativepaṇārpaṇāya paṇārpaṇābhyām paṇārpaṇebhyaḥ
Ablativepaṇārpaṇāt paṇārpaṇābhyām paṇārpaṇebhyaḥ
Genitivepaṇārpaṇasya paṇārpaṇayoḥ paṇārpaṇānām
Locativepaṇārpaṇe paṇārpaṇayoḥ paṇārpaṇeṣu

Compound paṇārpaṇa -

Adverb -paṇārpaṇam -paṇārpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria