Declension table of ?paṇḍitiman

Deva

MasculineSingularDualPlural
Nominativepaṇḍitimā paṇḍitimānau paṇḍitimānaḥ
Vocativepaṇḍitiman paṇḍitimānau paṇḍitimānaḥ
Accusativepaṇḍitimānam paṇḍitimānau paṇḍitimnaḥ
Instrumentalpaṇḍitimnā paṇḍitimabhyām paṇḍitimabhiḥ
Dativepaṇḍitimne paṇḍitimabhyām paṇḍitimabhyaḥ
Ablativepaṇḍitimnaḥ paṇḍitimabhyām paṇḍitimabhyaḥ
Genitivepaṇḍitimnaḥ paṇḍitimnoḥ paṇḍitimnām
Locativepaṇḍitimni paṇḍitimani paṇḍitimnoḥ paṇḍitimasu

Compound paṇḍitima -

Adverb -paṇḍitimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria