Declension table of ?paṇḍitaśrīvara

Deva

MasculineSingularDualPlural
Nominativepaṇḍitaśrīvaraḥ paṇḍitaśrīvarau paṇḍitaśrīvarāḥ
Vocativepaṇḍitaśrīvara paṇḍitaśrīvarau paṇḍitaśrīvarāḥ
Accusativepaṇḍitaśrīvaram paṇḍitaśrīvarau paṇḍitaśrīvarān
Instrumentalpaṇḍitaśrīvareṇa paṇḍitaśrīvarābhyām paṇḍitaśrīvaraiḥ paṇḍitaśrīvarebhiḥ
Dativepaṇḍitaśrīvarāya paṇḍitaśrīvarābhyām paṇḍitaśrīvarebhyaḥ
Ablativepaṇḍitaśrīvarāt paṇḍitaśrīvarābhyām paṇḍitaśrīvarebhyaḥ
Genitivepaṇḍitaśrīvarasya paṇḍitaśrīvarayoḥ paṇḍitaśrīvarāṇām
Locativepaṇḍitaśrīvare paṇḍitaśrīvarayoḥ paṇḍitaśrīvareṣu

Compound paṇḍitaśrīvara -

Adverb -paṇḍitaśrīvaram -paṇḍitaśrīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria