Declension table of ?paṇḍitaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativepaṇḍitaśiromaṇiḥ paṇḍitaśiromaṇī paṇḍitaśiromaṇayaḥ
Vocativepaṇḍitaśiromaṇe paṇḍitaśiromaṇī paṇḍitaśiromaṇayaḥ
Accusativepaṇḍitaśiromaṇim paṇḍitaśiromaṇī paṇḍitaśiromaṇīn
Instrumentalpaṇḍitaśiromaṇinā paṇḍitaśiromaṇibhyām paṇḍitaśiromaṇibhiḥ
Dativepaṇḍitaśiromaṇaye paṇḍitaśiromaṇibhyām paṇḍitaśiromaṇibhyaḥ
Ablativepaṇḍitaśiromaṇeḥ paṇḍitaśiromaṇibhyām paṇḍitaśiromaṇibhyaḥ
Genitivepaṇḍitaśiromaṇeḥ paṇḍitaśiromaṇyoḥ paṇḍitaśiromaṇīnām
Locativepaṇḍitaśiromaṇau paṇḍitaśiromaṇyoḥ paṇḍitaśiromaṇiṣu

Compound paṇḍitaśiromaṇi -

Adverb -paṇḍitaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria