Declension table of ?paṇḍitavādin

Deva

NeuterSingularDualPlural
Nominativepaṇḍitavādi paṇḍitavādinī paṇḍitavādīni
Vocativepaṇḍitavādin paṇḍitavādi paṇḍitavādinī paṇḍitavādīni
Accusativepaṇḍitavādi paṇḍitavādinī paṇḍitavādīni
Instrumentalpaṇḍitavādinā paṇḍitavādibhyām paṇḍitavādibhiḥ
Dativepaṇḍitavādine paṇḍitavādibhyām paṇḍitavādibhyaḥ
Ablativepaṇḍitavādinaḥ paṇḍitavādibhyām paṇḍitavādibhyaḥ
Genitivepaṇḍitavādinaḥ paṇḍitavādinoḥ paṇḍitavādinām
Locativepaṇḍitavādini paṇḍitavādinoḥ paṇḍitavādiṣu

Compound paṇḍitavādi -

Adverb -paṇḍitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria