Declension table of ?paṇḍitavādin

Deva

MasculineSingularDualPlural
Nominativepaṇḍitavādī paṇḍitavādinau paṇḍitavādinaḥ
Vocativepaṇḍitavādin paṇḍitavādinau paṇḍitavādinaḥ
Accusativepaṇḍitavādinam paṇḍitavādinau paṇḍitavādinaḥ
Instrumentalpaṇḍitavādinā paṇḍitavādibhyām paṇḍitavādibhiḥ
Dativepaṇḍitavādine paṇḍitavādibhyām paṇḍitavādibhyaḥ
Ablativepaṇḍitavādinaḥ paṇḍitavādibhyām paṇḍitavādibhyaḥ
Genitivepaṇḍitavādinaḥ paṇḍitavādinoḥ paṇḍitavādinām
Locativepaṇḍitavādini paṇḍitavādinoḥ paṇḍitavādiṣu

Compound paṇḍitavādi -

Adverb -paṇḍitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria