Declension table of ?paṇḍitasvāmin

Deva

MasculineSingularDualPlural
Nominativepaṇḍitasvāmī paṇḍitasvāminau paṇḍitasvāminaḥ
Vocativepaṇḍitasvāmin paṇḍitasvāminau paṇḍitasvāminaḥ
Accusativepaṇḍitasvāminam paṇḍitasvāminau paṇḍitasvāminaḥ
Instrumentalpaṇḍitasvāminā paṇḍitasvāmibhyām paṇḍitasvāmibhiḥ
Dativepaṇḍitasvāmine paṇḍitasvāmibhyām paṇḍitasvāmibhyaḥ
Ablativepaṇḍitasvāminaḥ paṇḍitasvāmibhyām paṇḍitasvāmibhyaḥ
Genitivepaṇḍitasvāminaḥ paṇḍitasvāminoḥ paṇḍitasvāminām
Locativepaṇḍitasvāmini paṇḍitasvāminoḥ paṇḍitasvāmiṣu

Compound paṇḍitasvāmi -

Adverb -paṇḍitasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria