Declension table of ?paṇḍitaparitoṣa

Deva

MasculineSingularDualPlural
Nominativepaṇḍitaparitoṣaḥ paṇḍitaparitoṣau paṇḍitaparitoṣāḥ
Vocativepaṇḍitaparitoṣa paṇḍitaparitoṣau paṇḍitaparitoṣāḥ
Accusativepaṇḍitaparitoṣam paṇḍitaparitoṣau paṇḍitaparitoṣān
Instrumentalpaṇḍitaparitoṣeṇa paṇḍitaparitoṣābhyām paṇḍitaparitoṣaiḥ paṇḍitaparitoṣebhiḥ
Dativepaṇḍitaparitoṣāya paṇḍitaparitoṣābhyām paṇḍitaparitoṣebhyaḥ
Ablativepaṇḍitaparitoṣāt paṇḍitaparitoṣābhyām paṇḍitaparitoṣebhyaḥ
Genitivepaṇḍitaparitoṣasya paṇḍitaparitoṣayoḥ paṇḍitaparitoṣāṇām
Locativepaṇḍitaparitoṣe paṇḍitaparitoṣayoḥ paṇḍitaparitoṣeṣu

Compound paṇḍitaparitoṣa -

Adverb -paṇḍitaparitoṣam -paṇḍitaparitoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria