Declension table of ?paṇḍitammanyamāna

Deva

NeuterSingularDualPlural
Nominativepaṇḍitammanyamānam paṇḍitammanyamāne paṇḍitammanyamānāni
Vocativepaṇḍitammanyamāna paṇḍitammanyamāne paṇḍitammanyamānāni
Accusativepaṇḍitammanyamānam paṇḍitammanyamāne paṇḍitammanyamānāni
Instrumentalpaṇḍitammanyamānena paṇḍitammanyamānābhyām paṇḍitammanyamānaiḥ
Dativepaṇḍitammanyamānāya paṇḍitammanyamānābhyām paṇḍitammanyamānebhyaḥ
Ablativepaṇḍitammanyamānāt paṇḍitammanyamānābhyām paṇḍitammanyamānebhyaḥ
Genitivepaṇḍitammanyamānasya paṇḍitammanyamānayoḥ paṇḍitammanyamānānām
Locativepaṇḍitammanyamāne paṇḍitammanyamānayoḥ paṇḍitammanyamāneṣu

Compound paṇḍitammanyamāna -

Adverb -paṇḍitammanyamānam -paṇḍitammanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria