Declension table of ?paṇḍitammanyā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitammanyā paṇḍitammanye paṇḍitammanyāḥ
Vocativepaṇḍitammanye paṇḍitammanye paṇḍitammanyāḥ
Accusativepaṇḍitammanyām paṇḍitammanye paṇḍitammanyāḥ
Instrumentalpaṇḍitammanyayā paṇḍitammanyābhyām paṇḍitammanyābhiḥ
Dativepaṇḍitammanyāyai paṇḍitammanyābhyām paṇḍitammanyābhyaḥ
Ablativepaṇḍitammanyāyāḥ paṇḍitammanyābhyām paṇḍitammanyābhyaḥ
Genitivepaṇḍitammanyāyāḥ paṇḍitammanyayoḥ paṇḍitammanyānām
Locativepaṇḍitammanyāyām paṇḍitammanyayoḥ paṇḍitammanyāsu

Adverb -paṇḍitammanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria