Declension table of ?paṇḍitamāninī

Deva

FeminineSingularDualPlural
Nominativepaṇḍitamāninī paṇḍitamāninyau paṇḍitamāninyaḥ
Vocativepaṇḍitamānini paṇḍitamāninyau paṇḍitamāninyaḥ
Accusativepaṇḍitamāninīm paṇḍitamāninyau paṇḍitamāninīḥ
Instrumentalpaṇḍitamāninyā paṇḍitamāninībhyām paṇḍitamāninībhiḥ
Dativepaṇḍitamāninyai paṇḍitamāninībhyām paṇḍitamāninībhyaḥ
Ablativepaṇḍitamāninyāḥ paṇḍitamāninībhyām paṇḍitamāninībhyaḥ
Genitivepaṇḍitamāninyāḥ paṇḍitamāninyoḥ paṇḍitamāninīnām
Locativepaṇḍitamāninyām paṇḍitamāninyoḥ paṇḍitamāninīṣu

Compound paṇḍitamānini - paṇḍitamāninī -

Adverb -paṇḍitamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria