Declension table of ?paṇḍitamānikā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitamānikā paṇḍitamānike paṇḍitamānikāḥ
Vocativepaṇḍitamānike paṇḍitamānike paṇḍitamānikāḥ
Accusativepaṇḍitamānikām paṇḍitamānike paṇḍitamānikāḥ
Instrumentalpaṇḍitamānikayā paṇḍitamānikābhyām paṇḍitamānikābhiḥ
Dativepaṇḍitamānikāyai paṇḍitamānikābhyām paṇḍitamānikābhyaḥ
Ablativepaṇḍitamānikāyāḥ paṇḍitamānikābhyām paṇḍitamānikābhyaḥ
Genitivepaṇḍitamānikāyāḥ paṇḍitamānikayoḥ paṇḍitamānikānām
Locativepaṇḍitamānikāyām paṇḍitamānikayoḥ paṇḍitamānikāsu

Adverb -paṇḍitamānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria