Declension table of ?paṇḍitamānika

Deva

NeuterSingularDualPlural
Nominativepaṇḍitamānikam paṇḍitamānike paṇḍitamānikāni
Vocativepaṇḍitamānika paṇḍitamānike paṇḍitamānikāni
Accusativepaṇḍitamānikam paṇḍitamānike paṇḍitamānikāni
Instrumentalpaṇḍitamānikena paṇḍitamānikābhyām paṇḍitamānikaiḥ
Dativepaṇḍitamānikāya paṇḍitamānikābhyām paṇḍitamānikebhyaḥ
Ablativepaṇḍitamānikāt paṇḍitamānikābhyām paṇḍitamānikebhyaḥ
Genitivepaṇḍitamānikasya paṇḍitamānikayoḥ paṇḍitamānikānām
Locativepaṇḍitamānike paṇḍitamānikayoḥ paṇḍitamānikeṣu

Compound paṇḍitamānika -

Adverb -paṇḍitamānikam -paṇḍitamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria