Declension table of ?paṇḍitakā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitakā paṇḍitake paṇḍitakāḥ
Vocativepaṇḍitake paṇḍitake paṇḍitakāḥ
Accusativepaṇḍitakām paṇḍitake paṇḍitakāḥ
Instrumentalpaṇḍitakayā paṇḍitakābhyām paṇḍitakābhiḥ
Dativepaṇḍitakāyai paṇḍitakābhyām paṇḍitakābhyaḥ
Ablativepaṇḍitakāyāḥ paṇḍitakābhyām paṇḍitakābhyaḥ
Genitivepaṇḍitakāyāḥ paṇḍitakayoḥ paṇḍitakānām
Locativepaṇḍitakāyām paṇḍitakayoḥ paṇḍitakāsu

Adverb -paṇḍitakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria