Declension table of ?paṇḍitajātīya

Deva

NeuterSingularDualPlural
Nominativepaṇḍitajātīyam paṇḍitajātīye paṇḍitajātīyāni
Vocativepaṇḍitajātīya paṇḍitajātīye paṇḍitajātīyāni
Accusativepaṇḍitajātīyam paṇḍitajātīye paṇḍitajātīyāni
Instrumentalpaṇḍitajātīyena paṇḍitajātīyābhyām paṇḍitajātīyaiḥ
Dativepaṇḍitajātīyāya paṇḍitajātīyābhyām paṇḍitajātīyebhyaḥ
Ablativepaṇḍitajātīyāt paṇḍitajātīyābhyām paṇḍitajātīyebhyaḥ
Genitivepaṇḍitajātīyasya paṇḍitajātīyayoḥ paṇḍitajātīyānām
Locativepaṇḍitajātīye paṇḍitajātīyayoḥ paṇḍitajātīyeṣu

Compound paṇḍitajātīya -

Adverb -paṇḍitajātīyam -paṇḍitajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria