Declension table of ?paṇḍitajātīya

Deva

MasculineSingularDualPlural
Nominativepaṇḍitajātīyaḥ paṇḍitajātīyau paṇḍitajātīyāḥ
Vocativepaṇḍitajātīya paṇḍitajātīyau paṇḍitajātīyāḥ
Accusativepaṇḍitajātīyam paṇḍitajātīyau paṇḍitajātīyān
Instrumentalpaṇḍitajātīyena paṇḍitajātīyābhyām paṇḍitajātīyaiḥ paṇḍitajātīyebhiḥ
Dativepaṇḍitajātīyāya paṇḍitajātīyābhyām paṇḍitajātīyebhyaḥ
Ablativepaṇḍitajātīyāt paṇḍitajātīyābhyām paṇḍitajātīyebhyaḥ
Genitivepaṇḍitajātīyasya paṇḍitajātīyayoḥ paṇḍitajātīyānām
Locativepaṇḍitajātīye paṇḍitajātīyayoḥ paṇḍitajātīyeṣu

Compound paṇḍitajātīya -

Adverb -paṇḍitajātīyam -paṇḍitajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria