Declension table of ?paṇḍaga

Deva

MasculineSingularDualPlural
Nominativepaṇḍagaḥ paṇḍagau paṇḍagāḥ
Vocativepaṇḍaga paṇḍagau paṇḍagāḥ
Accusativepaṇḍagam paṇḍagau paṇḍagān
Instrumentalpaṇḍagena paṇḍagābhyām paṇḍagaiḥ paṇḍagebhiḥ
Dativepaṇḍagāya paṇḍagābhyām paṇḍagebhyaḥ
Ablativepaṇḍagāt paṇḍagābhyām paṇḍagebhyaḥ
Genitivepaṇḍagasya paṇḍagayoḥ paṇḍagānām
Locativepaṇḍage paṇḍagayoḥ paṇḍageṣu

Compound paṇḍaga -

Adverb -paṇḍagam -paṇḍagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria