Declension table of ?paḍvīśa

Deva

NeuterSingularDualPlural
Nominativepaḍvīśam paḍvīśe paḍvīśāni
Vocativepaḍvīśa paḍvīśe paḍvīśāni
Accusativepaḍvīśam paḍvīśe paḍvīśāni
Instrumentalpaḍvīśena paḍvīśābhyām paḍvīśaiḥ
Dativepaḍvīśāya paḍvīśābhyām paḍvīśebhyaḥ
Ablativepaḍvīśāt paḍvīśābhyām paḍvīśebhyaḥ
Genitivepaḍvīśasya paḍvīśayoḥ paḍvīśānām
Locativepaḍvīśe paḍvīśayoḥ paḍvīśeṣu

Compound paḍvīśa -

Adverb -paḍvīśam -paḍvīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria