Declension table of ?paḍviṃśa

Deva

MasculineSingularDualPlural
Nominativepaḍviṃśaḥ paḍviṃśau paḍviṃśāḥ
Vocativepaḍviṃśa paḍviṃśau paḍviṃśāḥ
Accusativepaḍviṃśam paḍviṃśau paḍviṃśān
Instrumentalpaḍviṃśena paḍviṃśābhyām paḍviṃśaiḥ paḍviṃśebhiḥ
Dativepaḍviṃśāya paḍviṃśābhyām paḍviṃśebhyaḥ
Ablativepaḍviṃśāt paḍviṃśābhyām paḍviṃśebhyaḥ
Genitivepaḍviṃśasya paḍviṃśayoḥ paḍviṃśānām
Locativepaḍviṃśe paḍviṃśayoḥ paḍviṃśeṣu

Compound paḍviṃśa -

Adverb -paḍviṃśam -paḍviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria