Declension table of ?paḍgṛbhi

Deva

MasculineSingularDualPlural
Nominativepaḍgṛbhiḥ paḍgṛbhī paḍgṛbhayaḥ
Vocativepaḍgṛbhe paḍgṛbhī paḍgṛbhayaḥ
Accusativepaḍgṛbhim paḍgṛbhī paḍgṛbhīn
Instrumentalpaḍgṛbhiṇā paḍgṛbhibhyām paḍgṛbhibhiḥ
Dativepaḍgṛbhaye paḍgṛbhibhyām paḍgṛbhibhyaḥ
Ablativepaḍgṛbheḥ paḍgṛbhibhyām paḍgṛbhibhyaḥ
Genitivepaḍgṛbheḥ paḍgṛbhyoḥ paḍgṛbhīṇām
Locativepaḍgṛbhau paḍgṛbhyoḥ paḍgṛbhiṣu

Compound paḍgṛbhi -

Adverb -paḍgṛbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria