Declension table of paḍbīśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paḍbīśaḥ | paḍbīśau | paḍbīśāḥ |
Vocative | paḍbīśa | paḍbīśau | paḍbīśāḥ |
Accusative | paḍbīśam | paḍbīśau | paḍbīśān |
Instrumental | paḍbīśena | paḍbīśābhyām | paḍbīśaiḥ |
Dative | paḍbīśāya | paḍbīśābhyām | paḍbīśebhyaḥ |
Ablative | paḍbīśāt | paḍbīśābhyām | paḍbīśebhyaḥ |
Genitive | paḍbīśasya | paḍbīśayoḥ | paḍbīśānām |
Locative | paḍbīśe | paḍbīśayoḥ | paḍbīśeṣu |