Declension table of ?pṛśniśapha

Deva

NeuterSingularDualPlural
Nominativepṛśniśapham pṛśniśaphe pṛśniśaphāni
Vocativepṛśniśapha pṛśniśaphe pṛśniśaphāni
Accusativepṛśniśapham pṛśniśaphe pṛśniśaphāni
Instrumentalpṛśniśaphena pṛśniśaphābhyām pṛśniśaphaiḥ
Dativepṛśniśaphāya pṛśniśaphābhyām pṛśniśaphebhyaḥ
Ablativepṛśniśaphāt pṛśniśaphābhyām pṛśniśaphebhyaḥ
Genitivepṛśniśaphasya pṛśniśaphayoḥ pṛśniśaphānām
Locativepṛśniśaphe pṛśniśaphayoḥ pṛśniśapheṣu

Compound pṛśniśapha -

Adverb -pṛśniśapham -pṛśniśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria