Declension table of ?pṛśniśapha

Deva

MasculineSingularDualPlural
Nominativepṛśniśaphaḥ pṛśniśaphau pṛśniśaphāḥ
Vocativepṛśniśapha pṛśniśaphau pṛśniśaphāḥ
Accusativepṛśniśapham pṛśniśaphau pṛśniśaphān
Instrumentalpṛśniśaphena pṛśniśaphābhyām pṛśniśaphaiḥ pṛśniśaphebhiḥ
Dativepṛśniśaphāya pṛśniśaphābhyām pṛśniśaphebhyaḥ
Ablativepṛśniśaphāt pṛśniśaphābhyām pṛśniśaphebhyaḥ
Genitivepṛśniśaphasya pṛśniśaphayoḥ pṛśniśaphānām
Locativepṛśniśaphe pṛśniśaphayoḥ pṛśniśapheṣu

Compound pṛśniśapha -

Adverb -pṛśniśapham -pṛśniśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria