Declension table of ?pṛśnivat

Deva

MasculineSingularDualPlural
Nominativepṛśnivān pṛśnivantau pṛśnivantaḥ
Vocativepṛśnivan pṛśnivantau pṛśnivantaḥ
Accusativepṛśnivantam pṛśnivantau pṛśnivataḥ
Instrumentalpṛśnivatā pṛśnivadbhyām pṛśnivadbhiḥ
Dativepṛśnivate pṛśnivadbhyām pṛśnivadbhyaḥ
Ablativepṛśnivataḥ pṛśnivadbhyām pṛśnivadbhyaḥ
Genitivepṛśnivataḥ pṛśnivatoḥ pṛśnivatām
Locativepṛśnivati pṛśnivatoḥ pṛśnivatsu

Compound pṛśnivat -

Adverb -pṛśnivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria