Declension table of ?pṛśnivāla

Deva

NeuterSingularDualPlural
Nominativepṛśnivālam pṛśnivāle pṛśnivālāni
Vocativepṛśnivāla pṛśnivāle pṛśnivālāni
Accusativepṛśnivālam pṛśnivāle pṛśnivālāni
Instrumentalpṛśnivālena pṛśnivālābhyām pṛśnivālaiḥ
Dativepṛśnivālāya pṛśnivālābhyām pṛśnivālebhyaḥ
Ablativepṛśnivālāt pṛśnivālābhyām pṛśnivālebhyaḥ
Genitivepṛśnivālasya pṛśnivālayoḥ pṛśnivālānām
Locativepṛśnivāle pṛśnivālayoḥ pṛśnivāleṣu

Compound pṛśnivāla -

Adverb -pṛśnivālam -pṛśnivālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria