Declension table of ?pṛśninipreṣita

Deva

NeuterSingularDualPlural
Nominativepṛśninipreṣitam pṛśninipreṣite pṛśninipreṣitāni
Vocativepṛśninipreṣita pṛśninipreṣite pṛśninipreṣitāni
Accusativepṛśninipreṣitam pṛśninipreṣite pṛśninipreṣitāni
Instrumentalpṛśninipreṣitena pṛśninipreṣitābhyām pṛśninipreṣitaiḥ
Dativepṛśninipreṣitāya pṛśninipreṣitābhyām pṛśninipreṣitebhyaḥ
Ablativepṛśninipreṣitāt pṛśninipreṣitābhyām pṛśninipreṣitebhyaḥ
Genitivepṛśninipreṣitasya pṛśninipreṣitayoḥ pṛśninipreṣitānām
Locativepṛśninipreṣite pṛśninipreṣitayoḥ pṛśninipreṣiteṣu

Compound pṛśninipreṣita -

Adverb -pṛśninipreṣitam -pṛśninipreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria