Declension table of ?pṛśninipreṣita

Deva

MasculineSingularDualPlural
Nominativepṛśninipreṣitaḥ pṛśninipreṣitau pṛśninipreṣitāḥ
Vocativepṛśninipreṣita pṛśninipreṣitau pṛśninipreṣitāḥ
Accusativepṛśninipreṣitam pṛśninipreṣitau pṛśninipreṣitān
Instrumentalpṛśninipreṣitena pṛśninipreṣitābhyām pṛśninipreṣitaiḥ pṛśninipreṣitebhiḥ
Dativepṛśninipreṣitāya pṛśninipreṣitābhyām pṛśninipreṣitebhyaḥ
Ablativepṛśninipreṣitāt pṛśninipreṣitābhyām pṛśninipreṣitebhyaḥ
Genitivepṛśninipreṣitasya pṛśninipreṣitayoḥ pṛśninipreṣitānām
Locativepṛśninipreṣite pṛśninipreṣitayoḥ pṛśninipreṣiteṣu

Compound pṛśninipreṣita -

Adverb -pṛśninipreṣitam -pṛśninipreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria