Declension table of ?pṛśnimatā

Deva

FeminineSingularDualPlural
Nominativepṛśnimatā pṛśnimate pṛśnimatāḥ
Vocativepṛśnimate pṛśnimate pṛśnimatāḥ
Accusativepṛśnimatām pṛśnimate pṛśnimatāḥ
Instrumentalpṛśnimatayā pṛśnimatābhyām pṛśnimatābhiḥ
Dativepṛśnimatāyai pṛśnimatābhyām pṛśnimatābhyaḥ
Ablativepṛśnimatāyāḥ pṛśnimatābhyām pṛśnimatābhyaḥ
Genitivepṛśnimatāyāḥ pṛśnimatayoḥ pṛśnimatānām
Locativepṛśnimatāyām pṛśnimatayoḥ pṛśnimatāsu

Adverb -pṛśnimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria