Declension table of ?pṛśnimat

Deva

MasculineSingularDualPlural
Nominativepṛśnimān pṛśnimantau pṛśnimantaḥ
Vocativepṛśniman pṛśnimantau pṛśnimantaḥ
Accusativepṛśnimantam pṛśnimantau pṛśnimataḥ
Instrumentalpṛśnimatā pṛśnimadbhyām pṛśnimadbhiḥ
Dativepṛśnimate pṛśnimadbhyām pṛśnimadbhyaḥ
Ablativepṛśnimataḥ pṛśnimadbhyām pṛśnimadbhyaḥ
Genitivepṛśnimataḥ pṛśnimatoḥ pṛśnimatām
Locativepṛśnimati pṛśnimatoḥ pṛśnimatsu

Compound pṛśnimat -

Adverb -pṛśnimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria